| Singular | Dual | Plural |
Nominativo |
क्रीडनीयम्
krīḍanīyam
|
क्रीडनीये
krīḍanīye
|
क्रीडनीयानि
krīḍanīyāni
|
Vocativo |
क्रीडनीय
krīḍanīya
|
क्रीडनीये
krīḍanīye
|
क्रीडनीयानि
krīḍanīyāni
|
Acusativo |
क्रीडनीयम्
krīḍanīyam
|
क्रीडनीये
krīḍanīye
|
क्रीडनीयानि
krīḍanīyāni
|
Instrumental |
क्रीडनीयेन
krīḍanīyena
|
क्रीडनीयाभ्याम्
krīḍanīyābhyām
|
क्रीडनीयैः
krīḍanīyaiḥ
|
Dativo |
क्रीडनीयाय
krīḍanīyāya
|
क्रीडनीयाभ्याम्
krīḍanīyābhyām
|
क्रीडनीयेभ्यः
krīḍanīyebhyaḥ
|
Ablativo |
क्रीडनीयात्
krīḍanīyāt
|
क्रीडनीयाभ्याम्
krīḍanīyābhyām
|
क्रीडनीयेभ्यः
krīḍanīyebhyaḥ
|
Genitivo |
क्रीडनीयस्य
krīḍanīyasya
|
क्रीडनीययोः
krīḍanīyayoḥ
|
क्रीडनीयानाम्
krīḍanīyānām
|
Locativo |
क्रीडनीये
krīḍanīye
|
क्रीडनीययोः
krīḍanīyayoḥ
|
क्रीडनीयेषु
krīḍanīyeṣu
|