| Singular | Dual | Plural |
Nominativo |
क्रीडमाना
krīḍamānā
|
क्रीडमाने
krīḍamāne
|
क्रीडमानाः
krīḍamānāḥ
|
Vocativo |
क्रीडमाने
krīḍamāne
|
क्रीडमाने
krīḍamāne
|
क्रीडमानाः
krīḍamānāḥ
|
Acusativo |
क्रीडमानाम्
krīḍamānām
|
क्रीडमाने
krīḍamāne
|
क्रीडमानाः
krīḍamānāḥ
|
Instrumental |
क्रीडमानया
krīḍamānayā
|
क्रीडमानाभ्याम्
krīḍamānābhyām
|
क्रीडमानाभिः
krīḍamānābhiḥ
|
Dativo |
क्रीडमानायै
krīḍamānāyai
|
क्रीडमानाभ्याम्
krīḍamānābhyām
|
क्रीडमानाभ्यः
krīḍamānābhyaḥ
|
Ablativo |
क्रीडमानायाः
krīḍamānāyāḥ
|
क्रीडमानाभ्याम्
krīḍamānābhyām
|
क्रीडमानाभ्यः
krīḍamānābhyaḥ
|
Genitivo |
क्रीडमानायाः
krīḍamānāyāḥ
|
क्रीडमानयोः
krīḍamānayoḥ
|
क्रीडमानानाम्
krīḍamānānām
|
Locativo |
क्रीडमानायाम्
krīḍamānāyām
|
क्रीडमानयोः
krīḍamānayoḥ
|
क्रीडमानासु
krīḍamānāsu
|