| Singular | Dual | Plural |
Nominativo |
क्रीडामर्कटपोतः
krīḍāmarkaṭapotaḥ
|
क्रीडामर्कटपोतौ
krīḍāmarkaṭapotau
|
क्रीडामर्कटपोताः
krīḍāmarkaṭapotāḥ
|
Vocativo |
क्रीडामर्कटपोत
krīḍāmarkaṭapota
|
क्रीडामर्कटपोतौ
krīḍāmarkaṭapotau
|
क्रीडामर्कटपोताः
krīḍāmarkaṭapotāḥ
|
Acusativo |
क्रीडामर्कटपोतम्
krīḍāmarkaṭapotam
|
क्रीडामर्कटपोतौ
krīḍāmarkaṭapotau
|
क्रीडामर्कटपोतान्
krīḍāmarkaṭapotān
|
Instrumental |
क्रीडामर्कटपोतेन
krīḍāmarkaṭapotena
|
क्रीडामर्कटपोताभ्याम्
krīḍāmarkaṭapotābhyām
|
क्रीडामर्कटपोतैः
krīḍāmarkaṭapotaiḥ
|
Dativo |
क्रीडामर्कटपोताय
krīḍāmarkaṭapotāya
|
क्रीडामर्कटपोताभ्याम्
krīḍāmarkaṭapotābhyām
|
क्रीडामर्कटपोतेभ्यः
krīḍāmarkaṭapotebhyaḥ
|
Ablativo |
क्रीडामर्कटपोतात्
krīḍāmarkaṭapotāt
|
क्रीडामर्कटपोताभ्याम्
krīḍāmarkaṭapotābhyām
|
क्रीडामर्कटपोतेभ्यः
krīḍāmarkaṭapotebhyaḥ
|
Genitivo |
क्रीडामर्कटपोतस्य
krīḍāmarkaṭapotasya
|
क्रीडामर्कटपोतयोः
krīḍāmarkaṭapotayoḥ
|
क्रीडामर्कटपोतानाम्
krīḍāmarkaṭapotānām
|
Locativo |
क्रीडामर्कटपोते
krīḍāmarkaṭapote
|
क्रीडामर्कटपोतयोः
krīḍāmarkaṭapotayoḥ
|
क्रीडामर्कटपोतेषु
krīḍāmarkaṭapoteṣu
|