| Singular | Dual | Plural |
Nominativo |
क्रीडावापी
krīḍāvāpī
|
क्रीडावाप्यौ
krīḍāvāpyau
|
क्रीडावाप्यः
krīḍāvāpyaḥ
|
Vocativo |
क्रीडावापि
krīḍāvāpi
|
क्रीडावाप्यौ
krīḍāvāpyau
|
क्रीडावाप्यः
krīḍāvāpyaḥ
|
Acusativo |
क्रीडावापीम्
krīḍāvāpīm
|
क्रीडावाप्यौ
krīḍāvāpyau
|
क्रीडावापीः
krīḍāvāpīḥ
|
Instrumental |
क्रीडावाप्या
krīḍāvāpyā
|
क्रीडावापीभ्याम्
krīḍāvāpībhyām
|
क्रीडावापीभिः
krīḍāvāpībhiḥ
|
Dativo |
क्रीडावाप्यै
krīḍāvāpyai
|
क्रीडावापीभ्याम्
krīḍāvāpībhyām
|
क्रीडावापीभ्यः
krīḍāvāpībhyaḥ
|
Ablativo |
क्रीडावाप्याः
krīḍāvāpyāḥ
|
क्रीडावापीभ्याम्
krīḍāvāpībhyām
|
क्रीडावापीभ्यः
krīḍāvāpībhyaḥ
|
Genitivo |
क्रीडावाप्याः
krīḍāvāpyāḥ
|
क्रीडावाप्योः
krīḍāvāpyoḥ
|
क्रीडावापीनाम्
krīḍāvāpīnām
|
Locativo |
क्रीडावाप्याम्
krīḍāvāpyām
|
क्रीडावाप्योः
krīḍāvāpyoḥ
|
क्रीडावापीषु
krīḍāvāpīṣu
|