| Singular | Dual | Plural |
Nominative |
क्रीडावापी
krīḍāvāpī
|
क्रीडावाप्यौ
krīḍāvāpyau
|
क्रीडावाप्यः
krīḍāvāpyaḥ
|
Vocative |
क्रीडावापि
krīḍāvāpi
|
क्रीडावाप्यौ
krīḍāvāpyau
|
क्रीडावाप्यः
krīḍāvāpyaḥ
|
Accusative |
क्रीडावापीम्
krīḍāvāpīm
|
क्रीडावाप्यौ
krīḍāvāpyau
|
क्रीडावापीः
krīḍāvāpīḥ
|
Instrumental |
क्रीडावाप्या
krīḍāvāpyā
|
क्रीडावापीभ्याम्
krīḍāvāpībhyām
|
क्रीडावापीभिः
krīḍāvāpībhiḥ
|
Dative |
क्रीडावाप्यै
krīḍāvāpyai
|
क्रीडावापीभ्याम्
krīḍāvāpībhyām
|
क्रीडावापीभ्यः
krīḍāvāpībhyaḥ
|
Ablative |
क्रीडावाप्याः
krīḍāvāpyāḥ
|
क्रीडावापीभ्याम्
krīḍāvāpībhyām
|
क्रीडावापीभ्यः
krīḍāvāpībhyaḥ
|
Genitive |
क्रीडावाप्याः
krīḍāvāpyāḥ
|
क्रीडावाप्योः
krīḍāvāpyoḥ
|
क्रीडावापीनाम्
krīḍāvāpīnām
|
Locative |
क्रीडावाप्याम्
krīḍāvāpyām
|
क्रीडावाप्योः
krīḍāvāpyoḥ
|
क्रीडावापीषु
krīḍāvāpīṣu
|