Singular | Dual | Plural | |
Nominativo |
क्रुध्मिः
krudhmiḥ |
क्रुध्मी
krudhmī |
क्रुध्मयः
krudhmayaḥ |
Vocativo |
क्रुध्मे
krudhme |
क्रुध्मी
krudhmī |
क्रुध्मयः
krudhmayaḥ |
Acusativo |
क्रुध्मिम्
krudhmim |
क्रुध्मी
krudhmī |
क्रुध्मीन्
krudhmīn |
Instrumental |
क्रुध्मिना
krudhminā |
क्रुध्मिभ्याम्
krudhmibhyām |
क्रुध्मिभिः
krudhmibhiḥ |
Dativo |
क्रुध्मये
krudhmaye |
क्रुध्मिभ्याम्
krudhmibhyām |
क्रुध्मिभ्यः
krudhmibhyaḥ |
Ablativo |
क्रुध्मेः
krudhmeḥ |
क्रुध्मिभ्याम्
krudhmibhyām |
क्रुध्मिभ्यः
krudhmibhyaḥ |
Genitivo |
क्रुध्मेः
krudhmeḥ |
क्रुध्म्योः
krudhmyoḥ |
क्रुध्मीनाम्
krudhmīnām |
Locativo |
क्रुध्मौ
krudhmau |
क्रुध्म्योः
krudhmyoḥ |
क्रुध्मिषु
krudhmiṣu |