| Singular | Dual | Plural |
Nominativo |
क्रुध्यमानम्
krudhyamānam
|
क्रुध्यमाने
krudhyamāne
|
क्रुध्यमानानि
krudhyamānāni
|
Vocativo |
क्रुध्यमान
krudhyamāna
|
क्रुध्यमाने
krudhyamāne
|
क्रुध्यमानानि
krudhyamānāni
|
Acusativo |
क्रुध्यमानम्
krudhyamānam
|
क्रुध्यमाने
krudhyamāne
|
क्रुध्यमानानि
krudhyamānāni
|
Instrumental |
क्रुध्यमानेन
krudhyamānena
|
क्रुध्यमानाभ्याम्
krudhyamānābhyām
|
क्रुध्यमानैः
krudhyamānaiḥ
|
Dativo |
क्रुध्यमानाय
krudhyamānāya
|
क्रुध्यमानाभ्याम्
krudhyamānābhyām
|
क्रुध्यमानेभ्यः
krudhyamānebhyaḥ
|
Ablativo |
क्रुध्यमानात्
krudhyamānāt
|
क्रुध्यमानाभ्याम्
krudhyamānābhyām
|
क्रुध्यमानेभ्यः
krudhyamānebhyaḥ
|
Genitivo |
क्रुध्यमानस्य
krudhyamānasya
|
क्रुध्यमानयोः
krudhyamānayoḥ
|
क्रुध्यमानानाम्
krudhyamānānām
|
Locativo |
क्रुध्यमाने
krudhyamāne
|
क्रुध्यमानयोः
krudhyamānayoḥ
|
क्रुध्यमानेषु
krudhyamāneṣu
|