Singular | Dual | Plural | |
Nominativo |
क्रोधम्
krodham |
क्रोधे
krodhe |
क्रोधानि
krodhāni |
Vocativo |
क्रोध
krodha |
क्रोधे
krodhe |
क्रोधानि
krodhāni |
Acusativo |
क्रोधम्
krodham |
क्रोधे
krodhe |
क्रोधानि
krodhāni |
Instrumental |
क्रोधेन
krodhena |
क्रोधाभ्याम्
krodhābhyām |
क्रोधैः
krodhaiḥ |
Dativo |
क्रोधाय
krodhāya |
क्रोधाभ्याम्
krodhābhyām |
क्रोधेभ्यः
krodhebhyaḥ |
Ablativo |
क्रोधात्
krodhāt |
क्रोधाभ्याम्
krodhābhyām |
क्रोधेभ्यः
krodhebhyaḥ |
Genitivo |
क्रोधस्य
krodhasya |
क्रोधयोः
krodhayoḥ |
क्रोधानाम्
krodhānām |
Locativo |
क्रोधे
krodhe |
क्रोधयोः
krodhayoḥ |
क्रोधेषु
krodheṣu |