| Singular | Dual | Plural |
Nominativo |
क्रोधमुखः
krodhamukhaḥ
|
क्रोधमुखौ
krodhamukhau
|
क्रोधमुखाः
krodhamukhāḥ
|
Vocativo |
क्रोधमुख
krodhamukha
|
क्रोधमुखौ
krodhamukhau
|
क्रोधमुखाः
krodhamukhāḥ
|
Acusativo |
क्रोधमुखम्
krodhamukham
|
क्रोधमुखौ
krodhamukhau
|
क्रोधमुखान्
krodhamukhān
|
Instrumental |
क्रोधमुखेन
krodhamukhena
|
क्रोधमुखाभ्याम्
krodhamukhābhyām
|
क्रोधमुखैः
krodhamukhaiḥ
|
Dativo |
क्रोधमुखाय
krodhamukhāya
|
क्रोधमुखाभ्याम्
krodhamukhābhyām
|
क्रोधमुखेभ्यः
krodhamukhebhyaḥ
|
Ablativo |
क्रोधमुखात्
krodhamukhāt
|
क्रोधमुखाभ्याम्
krodhamukhābhyām
|
क्रोधमुखेभ्यः
krodhamukhebhyaḥ
|
Genitivo |
क्रोधमुखस्य
krodhamukhasya
|
क्रोधमुखयोः
krodhamukhayoḥ
|
क्रोधमुखानाम्
krodhamukhānām
|
Locativo |
क्रोधमुखे
krodhamukhe
|
क्रोधमुखयोः
krodhamukhayoḥ
|
क्रोधमुखेषु
krodhamukheṣu
|