Singular | Dual | Plural | |
Nominativo |
क्रोधनम्
krodhanam |
क्रोधने
krodhane |
क्रोधनानि
krodhanāni |
Vocativo |
क्रोधन
krodhana |
क्रोधने
krodhane |
क्रोधनानि
krodhanāni |
Acusativo |
क्रोधनम्
krodhanam |
क्रोधने
krodhane |
क्रोधनानि
krodhanāni |
Instrumental |
क्रोधनेन
krodhanena |
क्रोधनाभ्याम्
krodhanābhyām |
क्रोधनैः
krodhanaiḥ |
Dativo |
क्रोधनाय
krodhanāya |
क्रोधनाभ्याम्
krodhanābhyām |
क्रोधनेभ्यः
krodhanebhyaḥ |
Ablativo |
क्रोधनात्
krodhanāt |
क्रोधनाभ्याम्
krodhanābhyām |
क्रोधनेभ्यः
krodhanebhyaḥ |
Genitivo |
क्रोधनस्य
krodhanasya |
क्रोधनयोः
krodhanayoḥ |
क्रोधनानाम्
krodhanānām |
Locativo |
क्रोधने
krodhane |
क्रोधनयोः
krodhanayoḥ |
क्रोधनेषु
krodhaneṣu |