| Singular | Dual | Plural |
Nominativo |
क्रोष्टुपुच्छी
kroṣṭupucchī
|
क्रोष्टुपुच्छ्यौ
kroṣṭupucchyau
|
क्रोष्टुपुच्छ्यः
kroṣṭupucchyaḥ
|
Vocativo |
क्रोष्टुपुच्छि
kroṣṭupucchi
|
क्रोष्टुपुच्छ्यौ
kroṣṭupucchyau
|
क्रोष्टुपुच्छ्यः
kroṣṭupucchyaḥ
|
Acusativo |
क्रोष्टुपुच्छीम्
kroṣṭupucchīm
|
क्रोष्टुपुच्छ्यौ
kroṣṭupucchyau
|
क्रोष्टुपुच्छीः
kroṣṭupucchīḥ
|
Instrumental |
क्रोष्टुपुच्छ्या
kroṣṭupucchyā
|
क्रोष्टुपुच्छीभ्याम्
kroṣṭupucchībhyām
|
क्रोष्टुपुच्छीभिः
kroṣṭupucchībhiḥ
|
Dativo |
क्रोष्टुपुच्छ्यै
kroṣṭupucchyai
|
क्रोष्टुपुच्छीभ्याम्
kroṣṭupucchībhyām
|
क्रोष्टुपुच्छीभ्यः
kroṣṭupucchībhyaḥ
|
Ablativo |
क्रोष्टुपुच्छ्याः
kroṣṭupucchyāḥ
|
क्रोष्टुपुच्छीभ्याम्
kroṣṭupucchībhyām
|
क्रोष्टुपुच्छीभ्यः
kroṣṭupucchībhyaḥ
|
Genitivo |
क्रोष्टुपुच्छ्याः
kroṣṭupucchyāḥ
|
क्रोष्टुपुच्छ्योः
kroṣṭupucchyoḥ
|
क्रोष्टुपुच्छीनाम्
kroṣṭupucchīnām
|
Locativo |
क्रोष्टुपुच्छ्याम्
kroṣṭupucchyām
|
क्रोष्टुपुच्छ्योः
kroṣṭupucchyoḥ
|
क्रोष्टुपुच्छीषु
kroṣṭupucchīṣu
|