Sanskrit tools

Sanskrit declension


Declension of क्रोष्टुपुच्छी kroṣṭupucchī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative क्रोष्टुपुच्छी kroṣṭupucchī
क्रोष्टुपुच्छ्यौ kroṣṭupucchyau
क्रोष्टुपुच्छ्यः kroṣṭupucchyaḥ
Vocative क्रोष्टुपुच्छि kroṣṭupucchi
क्रोष्टुपुच्छ्यौ kroṣṭupucchyau
क्रोष्टुपुच्छ्यः kroṣṭupucchyaḥ
Accusative क्रोष्टुपुच्छीम् kroṣṭupucchīm
क्रोष्टुपुच्छ्यौ kroṣṭupucchyau
क्रोष्टुपुच्छीः kroṣṭupucchīḥ
Instrumental क्रोष्टुपुच्छ्या kroṣṭupucchyā
क्रोष्टुपुच्छीभ्याम् kroṣṭupucchībhyām
क्रोष्टुपुच्छीभिः kroṣṭupucchībhiḥ
Dative क्रोष्टुपुच्छ्यै kroṣṭupucchyai
क्रोष्टुपुच्छीभ्याम् kroṣṭupucchībhyām
क्रोष्टुपुच्छीभ्यः kroṣṭupucchībhyaḥ
Ablative क्रोष्टुपुच्छ्याः kroṣṭupucchyāḥ
क्रोष्टुपुच्छीभ्याम् kroṣṭupucchībhyām
क्रोष्टुपुच्छीभ्यः kroṣṭupucchībhyaḥ
Genitive क्रोष्टुपुच्छ्याः kroṣṭupucchyāḥ
क्रोष्टुपुच्छ्योः kroṣṭupucchyoḥ
क्रोष्टुपुच्छीनाम् kroṣṭupucchīnām
Locative क्रोष्टुपुच्छ्याम् kroṣṭupucchyām
क्रोष्टुपुच्छ्योः kroṣṭupucchyoḥ
क्रोष्टुपुच्छीषु kroṣṭupucchīṣu