| Singular | Dual | Plural |
Nominativo |
क्रूरकर्मा
krūrakarmā
|
क्रूरकर्मे
krūrakarme
|
क्रूरकर्माः
krūrakarmāḥ
|
Vocativo |
क्रूरकर्मे
krūrakarme
|
क्रूरकर्मे
krūrakarme
|
क्रूरकर्माः
krūrakarmāḥ
|
Acusativo |
क्रूरकर्माम्
krūrakarmām
|
क्रूरकर्मे
krūrakarme
|
क्रूरकर्माः
krūrakarmāḥ
|
Instrumental |
क्रूरकर्मया
krūrakarmayā
|
क्रूरकर्माभ्याम्
krūrakarmābhyām
|
क्रूरकर्माभिः
krūrakarmābhiḥ
|
Dativo |
क्रूरकर्मायै
krūrakarmāyai
|
क्रूरकर्माभ्याम्
krūrakarmābhyām
|
क्रूरकर्माभ्यः
krūrakarmābhyaḥ
|
Ablativo |
क्रूरकर्मायाः
krūrakarmāyāḥ
|
क्रूरकर्माभ्याम्
krūrakarmābhyām
|
क्रूरकर्माभ्यः
krūrakarmābhyaḥ
|
Genitivo |
क्रूरकर्मायाः
krūrakarmāyāḥ
|
क्रूरकर्मयोः
krūrakarmayoḥ
|
क्रूरकर्माणाम्
krūrakarmāṇām
|
Locativo |
क्रूरकर्मायाम्
krūrakarmāyām
|
क्रूरकर्मयोः
krūrakarmayoḥ
|
क्रूरकर्मासु
krūrakarmāsu
|