| Singular | Dual | Plural |
Nominativo |
क्रूरकोष्ठम्
krūrakoṣṭham
|
क्रूरकोष्ठे
krūrakoṣṭhe
|
क्रूरकोष्ठानि
krūrakoṣṭhāni
|
Vocativo |
क्रूरकोष्ठ
krūrakoṣṭha
|
क्रूरकोष्ठे
krūrakoṣṭhe
|
क्रूरकोष्ठानि
krūrakoṣṭhāni
|
Acusativo |
क्रूरकोष्ठम्
krūrakoṣṭham
|
क्रूरकोष्ठे
krūrakoṣṭhe
|
क्रूरकोष्ठानि
krūrakoṣṭhāni
|
Instrumental |
क्रूरकोष्ठेन
krūrakoṣṭhena
|
क्रूरकोष्ठाभ्याम्
krūrakoṣṭhābhyām
|
क्रूरकोष्ठैः
krūrakoṣṭhaiḥ
|
Dativo |
क्रूरकोष्ठाय
krūrakoṣṭhāya
|
क्रूरकोष्ठाभ्याम्
krūrakoṣṭhābhyām
|
क्रूरकोष्ठेभ्यः
krūrakoṣṭhebhyaḥ
|
Ablativo |
क्रूरकोष्ठात्
krūrakoṣṭhāt
|
क्रूरकोष्ठाभ्याम्
krūrakoṣṭhābhyām
|
क्रूरकोष्ठेभ्यः
krūrakoṣṭhebhyaḥ
|
Genitivo |
क्रूरकोष्ठस्य
krūrakoṣṭhasya
|
क्रूरकोष्ठयोः
krūrakoṣṭhayoḥ
|
क्रूरकोष्ठानाम्
krūrakoṣṭhānām
|
Locativo |
क्रूरकोष्ठे
krūrakoṣṭhe
|
क्रूरकोष्ठयोः
krūrakoṣṭhayoḥ
|
क्रूरकोष्ठेषु
krūrakoṣṭheṣu
|