| Singular | Dual | Plural |
Nominativo |
क्रूरचेष्टितम्
krūraceṣṭitam
|
क्रूरचेष्टिते
krūraceṣṭite
|
क्रूरचेष्टितानि
krūraceṣṭitāni
|
Vocativo |
क्रूरचेष्टित
krūraceṣṭita
|
क्रूरचेष्टिते
krūraceṣṭite
|
क्रूरचेष्टितानि
krūraceṣṭitāni
|
Acusativo |
क्रूरचेष्टितम्
krūraceṣṭitam
|
क्रूरचेष्टिते
krūraceṣṭite
|
क्रूरचेष्टितानि
krūraceṣṭitāni
|
Instrumental |
क्रूरचेष्टितेन
krūraceṣṭitena
|
क्रूरचेष्टिताभ्याम्
krūraceṣṭitābhyām
|
क्रूरचेष्टितैः
krūraceṣṭitaiḥ
|
Dativo |
क्रूरचेष्टिताय
krūraceṣṭitāya
|
क्रूरचेष्टिताभ्याम्
krūraceṣṭitābhyām
|
क्रूरचेष्टितेभ्यः
krūraceṣṭitebhyaḥ
|
Ablativo |
क्रूरचेष्टितात्
krūraceṣṭitāt
|
क्रूरचेष्टिताभ्याम्
krūraceṣṭitābhyām
|
क्रूरचेष्टितेभ्यः
krūraceṣṭitebhyaḥ
|
Genitivo |
क्रूरचेष्टितस्य
krūraceṣṭitasya
|
क्रूरचेष्टितयोः
krūraceṣṭitayoḥ
|
क्रूरचेष्टितानाम्
krūraceṣṭitānām
|
Locativo |
क्रूरचेष्टिते
krūraceṣṭite
|
क्रूरचेष्टितयोः
krūraceṣṭitayoḥ
|
क्रूरचेष्टितेषु
krūraceṣṭiteṣu
|