Singular | Dual | Plural | |
Nominativo |
क्रूरदृष्टिः
krūradṛṣṭiḥ |
क्रूरदृष्टी
krūradṛṣṭī |
क्रूरदृष्टयः
krūradṛṣṭayaḥ |
Vocativo |
क्रूरदृष्टे
krūradṛṣṭe |
क्रूरदृष्टी
krūradṛṣṭī |
क्रूरदृष्टयः
krūradṛṣṭayaḥ |
Acusativo |
क्रूरदृष्टिम्
krūradṛṣṭim |
क्रूरदृष्टी
krūradṛṣṭī |
क्रूरदृष्टीः
krūradṛṣṭīḥ |
Instrumental |
क्रूरदृष्ट्या
krūradṛṣṭyā |
क्रूरदृष्टिभ्याम्
krūradṛṣṭibhyām |
क्रूरदृष्टिभिः
krūradṛṣṭibhiḥ |
Dativo |
क्रूरदृष्टये
krūradṛṣṭaye क्रूरदृष्ट्यै krūradṛṣṭyai |
क्रूरदृष्टिभ्याम्
krūradṛṣṭibhyām |
क्रूरदृष्टिभ्यः
krūradṛṣṭibhyaḥ |
Ablativo |
क्रूरदृष्टेः
krūradṛṣṭeḥ क्रूरदृष्ट्याः krūradṛṣṭyāḥ |
क्रूरदृष्टिभ्याम्
krūradṛṣṭibhyām |
क्रूरदृष्टिभ्यः
krūradṛṣṭibhyaḥ |
Genitivo |
क्रूरदृष्टेः
krūradṛṣṭeḥ क्रूरदृष्ट्याः krūradṛṣṭyāḥ |
क्रूरदृष्ट्योः
krūradṛṣṭyoḥ |
क्रूरदृष्टीनाम्
krūradṛṣṭīnām |
Locativo |
क्रूरदृष्टौ
krūradṛṣṭau क्रूरदृष्ट्याम् krūradṛṣṭyām |
क्रूरदृष्ट्योः
krūradṛṣṭyoḥ |
क्रूरदृष्टिषु
krūradṛṣṭiṣu |