| Singular | Dual | Plural |
Nominativo |
क्रूरप्रकृतिका
krūraprakṛtikā
|
क्रूरप्रकृतिके
krūraprakṛtike
|
क्रूरप्रकृतिकाः
krūraprakṛtikāḥ
|
Vocativo |
क्रूरप्रकृतिके
krūraprakṛtike
|
क्रूरप्रकृतिके
krūraprakṛtike
|
क्रूरप्रकृतिकाः
krūraprakṛtikāḥ
|
Acusativo |
क्रूरप्रकृतिकाम्
krūraprakṛtikām
|
क्रूरप्रकृतिके
krūraprakṛtike
|
क्रूरप्रकृतिकाः
krūraprakṛtikāḥ
|
Instrumental |
क्रूरप्रकृतिकया
krūraprakṛtikayā
|
क्रूरप्रकृतिकाभ्याम्
krūraprakṛtikābhyām
|
क्रूरप्रकृतिकाभिः
krūraprakṛtikābhiḥ
|
Dativo |
क्रूरप्रकृतिकायै
krūraprakṛtikāyai
|
क्रूरप्रकृतिकाभ्याम्
krūraprakṛtikābhyām
|
क्रूरप्रकृतिकाभ्यः
krūraprakṛtikābhyaḥ
|
Ablativo |
क्रूरप्रकृतिकायाः
krūraprakṛtikāyāḥ
|
क्रूरप्रकृतिकाभ्याम्
krūraprakṛtikābhyām
|
क्रूरप्रकृतिकाभ्यः
krūraprakṛtikābhyaḥ
|
Genitivo |
क्रूरप्रकृतिकायाः
krūraprakṛtikāyāḥ
|
क्रूरप्रकृतिकयोः
krūraprakṛtikayoḥ
|
क्रूरप्रकृतिकानाम्
krūraprakṛtikānām
|
Locativo |
क्रूरप्रकृतिकायाम्
krūraprakṛtikāyām
|
क्रूरप्रकृतिकयोः
krūraprakṛtikayoḥ
|
क्रूरप्रकृतिकासु
krūraprakṛtikāsu
|