| Singular | Dual | Plural |
Nominativo |
क्रूररवः
krūraravaḥ
|
क्रूररवौ
krūraravau
|
क्रूररवाः
krūraravāḥ
|
Vocativo |
क्रूररव
krūrarava
|
क्रूररवौ
krūraravau
|
क्रूररवाः
krūraravāḥ
|
Acusativo |
क्रूररवम्
krūraravam
|
क्रूररवौ
krūraravau
|
क्रूररवान्
krūraravān
|
Instrumental |
क्रूररवेण
krūraraveṇa
|
क्रूररवाभ्याम्
krūraravābhyām
|
क्रूररवैः
krūraravaiḥ
|
Dativo |
क्रूररवाय
krūraravāya
|
क्रूररवाभ्याम्
krūraravābhyām
|
क्रूररवेभ्यः
krūraravebhyaḥ
|
Ablativo |
क्रूररवात्
krūraravāt
|
क्रूररवाभ्याम्
krūraravābhyām
|
क्रूररवेभ्यः
krūraravebhyaḥ
|
Genitivo |
क्रूररवस्य
krūraravasya
|
क्रूररवयोः
krūraravayoḥ
|
क्रूररवाणाम्
krūraravāṇām
|
Locativo |
क्रूररवे
krūrarave
|
क्रूररवयोः
krūraravayoḥ
|
क्रूररवेषु
krūraraveṣu
|