| Singular | Dual | Plural |
Nominativo |
ख्यापितम्
khyāpitam
|
ख्यापिते
khyāpite
|
ख्यापितानि
khyāpitāni
|
Vocativo |
ख्यापित
khyāpita
|
ख्यापिते
khyāpite
|
ख्यापितानि
khyāpitāni
|
Acusativo |
ख्यापितम्
khyāpitam
|
ख्यापिते
khyāpite
|
ख्यापितानि
khyāpitāni
|
Instrumental |
ख्यापितेन
khyāpitena
|
ख्यापिताभ्याम्
khyāpitābhyām
|
ख्यापितैः
khyāpitaiḥ
|
Dativo |
ख्यापिताय
khyāpitāya
|
ख्यापिताभ्याम्
khyāpitābhyām
|
ख्यापितेभ्यः
khyāpitebhyaḥ
|
Ablativo |
ख्यापितात्
khyāpitāt
|
ख्यापिताभ्याम्
khyāpitābhyām
|
ख्यापितेभ्यः
khyāpitebhyaḥ
|
Genitivo |
ख्यापितस्य
khyāpitasya
|
ख्यापितयोः
khyāpitayoḥ
|
ख्यापितानाम्
khyāpitānām
|
Locativo |
ख्यापिते
khyāpite
|
ख्यापितयोः
khyāpitayoḥ
|
ख्यापितेषु
khyāpiteṣu
|