| Singular | Dual | Plural |
Nominativo |
गणद्वीपः
gaṇadvīpaḥ
|
गणद्वीपौ
gaṇadvīpau
|
गणद्वीपाः
gaṇadvīpāḥ
|
Vocativo |
गणद्वीप
gaṇadvīpa
|
गणद्वीपौ
gaṇadvīpau
|
गणद्वीपाः
gaṇadvīpāḥ
|
Acusativo |
गणद्वीपम्
gaṇadvīpam
|
गणद्वीपौ
gaṇadvīpau
|
गणद्वीपान्
gaṇadvīpān
|
Instrumental |
गणद्वीपेन
gaṇadvīpena
|
गणद्वीपाभ्याम्
gaṇadvīpābhyām
|
गणद्वीपैः
gaṇadvīpaiḥ
|
Dativo |
गणद्वीपाय
gaṇadvīpāya
|
गणद्वीपाभ्याम्
gaṇadvīpābhyām
|
गणद्वीपेभ्यः
gaṇadvīpebhyaḥ
|
Ablativo |
गणद्वीपात्
gaṇadvīpāt
|
गणद्वीपाभ्याम्
gaṇadvīpābhyām
|
गणद्वीपेभ्यः
gaṇadvīpebhyaḥ
|
Genitivo |
गणद्वीपस्य
gaṇadvīpasya
|
गणद्वीपयोः
gaṇadvīpayoḥ
|
गणद्वीपानाम्
gaṇadvīpānām
|
Locativo |
गणद्वीपे
gaṇadvīpe
|
गणद्वीपयोः
gaṇadvīpayoḥ
|
गणद्वीपेषु
gaṇadvīpeṣu
|