| Singular | Dual | Plural |
Nominativo |
गणपीठकम्
gaṇapīṭhakam
|
गणपीठके
gaṇapīṭhake
|
गणपीठकानि
gaṇapīṭhakāni
|
Vocativo |
गणपीठक
gaṇapīṭhaka
|
गणपीठके
gaṇapīṭhake
|
गणपीठकानि
gaṇapīṭhakāni
|
Acusativo |
गणपीठकम्
gaṇapīṭhakam
|
गणपीठके
gaṇapīṭhake
|
गणपीठकानि
gaṇapīṭhakāni
|
Instrumental |
गणपीठकेन
gaṇapīṭhakena
|
गणपीठकाभ्याम्
gaṇapīṭhakābhyām
|
गणपीठकैः
gaṇapīṭhakaiḥ
|
Dativo |
गणपीठकाय
gaṇapīṭhakāya
|
गणपीठकाभ्याम्
gaṇapīṭhakābhyām
|
गणपीठकेभ्यः
gaṇapīṭhakebhyaḥ
|
Ablativo |
गणपीठकात्
gaṇapīṭhakāt
|
गणपीठकाभ्याम्
gaṇapīṭhakābhyām
|
गणपीठकेभ्यः
gaṇapīṭhakebhyaḥ
|
Genitivo |
गणपीठकस्य
gaṇapīṭhakasya
|
गणपीठकयोः
gaṇapīṭhakayoḥ
|
गणपीठकानाम्
gaṇapīṭhakānām
|
Locativo |
गणपीठके
gaṇapīṭhake
|
गणपीठकयोः
gaṇapīṭhakayoḥ
|
गणपीठकेषु
gaṇapīṭhakeṣu
|