| Singular | Dual | Plural |
Nominativo |
गणप्रमुखः
gaṇapramukhaḥ
|
गणप्रमुखौ
gaṇapramukhau
|
गणप्रमुखाः
gaṇapramukhāḥ
|
Vocativo |
गणप्रमुख
gaṇapramukha
|
गणप्रमुखौ
gaṇapramukhau
|
गणप्रमुखाः
gaṇapramukhāḥ
|
Acusativo |
गणप्रमुखम्
gaṇapramukham
|
गणप्रमुखौ
gaṇapramukhau
|
गणप्रमुखान्
gaṇapramukhān
|
Instrumental |
गणप्रमुखेण
gaṇapramukheṇa
|
गणप्रमुखाभ्याम्
gaṇapramukhābhyām
|
गणप्रमुखैः
gaṇapramukhaiḥ
|
Dativo |
गणप्रमुखाय
gaṇapramukhāya
|
गणप्रमुखाभ्याम्
gaṇapramukhābhyām
|
गणप्रमुखेभ्यः
gaṇapramukhebhyaḥ
|
Ablativo |
गणप्रमुखात्
gaṇapramukhāt
|
गणप्रमुखाभ्याम्
gaṇapramukhābhyām
|
गणप्रमुखेभ्यः
gaṇapramukhebhyaḥ
|
Genitivo |
गणप्रमुखस्य
gaṇapramukhasya
|
गणप्रमुखयोः
gaṇapramukhayoḥ
|
गणप्रमुखाणाम्
gaṇapramukhāṇām
|
Locativo |
गणप्रमुखे
gaṇapramukhe
|
गणप्रमुखयोः
gaṇapramukhayoḥ
|
गणप्रमुखेषु
gaṇapramukheṣu
|