Singular | Dual | Plural | |
Nominativo |
गणयागः
gaṇayāgaḥ |
गणयागौ
gaṇayāgau |
गणयागाः
gaṇayāgāḥ |
Vocativo |
गणयाग
gaṇayāga |
गणयागौ
gaṇayāgau |
गणयागाः
gaṇayāgāḥ |
Acusativo |
गणयागम्
gaṇayāgam |
गणयागौ
gaṇayāgau |
गणयागान्
gaṇayāgān |
Instrumental |
गणयागेन
gaṇayāgena |
गणयागाभ्याम्
gaṇayāgābhyām |
गणयागैः
gaṇayāgaiḥ |
Dativo |
गणयागाय
gaṇayāgāya |
गणयागाभ्याम्
gaṇayāgābhyām |
गणयागेभ्यः
gaṇayāgebhyaḥ |
Ablativo |
गणयागात्
gaṇayāgāt |
गणयागाभ्याम्
gaṇayāgābhyām |
गणयागेभ्यः
gaṇayāgebhyaḥ |
Genitivo |
गणयागस्य
gaṇayāgasya |
गणयागयोः
gaṇayāgayoḥ |
गणयागानाम्
gaṇayāgānām |
Locativo |
गणयागे
gaṇayāge |
गणयागयोः
gaṇayāgayoḥ |
गणयागेषु
gaṇayāgeṣu |