| Singular | Dual | Plural |
Nominativo |
गणराज्यम्
gaṇarājyam
|
गणराज्ये
gaṇarājye
|
गणराज्यानि
gaṇarājyāni
|
Vocativo |
गणराज्य
gaṇarājya
|
गणराज्ये
gaṇarājye
|
गणराज्यानि
gaṇarājyāni
|
Acusativo |
गणराज्यम्
gaṇarājyam
|
गणराज्ये
gaṇarājye
|
गणराज्यानि
gaṇarājyāni
|
Instrumental |
गणराज्येन
gaṇarājyena
|
गणराज्याभ्याम्
gaṇarājyābhyām
|
गणराज्यैः
gaṇarājyaiḥ
|
Dativo |
गणराज्याय
gaṇarājyāya
|
गणराज्याभ्याम्
gaṇarājyābhyām
|
गणराज्येभ्यः
gaṇarājyebhyaḥ
|
Ablativo |
गणराज्यात्
gaṇarājyāt
|
गणराज्याभ्याम्
gaṇarājyābhyām
|
गणराज्येभ्यः
gaṇarājyebhyaḥ
|
Genitivo |
गणराज्यस्य
gaṇarājyasya
|
गणराज्ययोः
gaṇarājyayoḥ
|
गणराज्यानाम्
gaṇarājyānām
|
Locativo |
गणराज्ये
gaṇarājye
|
गणराज्ययोः
gaṇarājyayoḥ
|
गणराज्येषु
gaṇarājyeṣu
|