Herramientas de sánscrito

Declinación del sánscrito


Declinación de गणेशकुम्भ gaṇeśakumbha, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo गणेशकुम्भः gaṇeśakumbhaḥ
गणेशकुम्भौ gaṇeśakumbhau
गणेशकुम्भाः gaṇeśakumbhāḥ
Vocativo गणेशकुम्भ gaṇeśakumbha
गणेशकुम्भौ gaṇeśakumbhau
गणेशकुम्भाः gaṇeśakumbhāḥ
Acusativo गणेशकुम्भम् gaṇeśakumbham
गणेशकुम्भौ gaṇeśakumbhau
गणेशकुम्भान् gaṇeśakumbhān
Instrumental गणेशकुम्भेन gaṇeśakumbhena
गणेशकुम्भाभ्याम् gaṇeśakumbhābhyām
गणेशकुम्भैः gaṇeśakumbhaiḥ
Dativo गणेशकुम्भाय gaṇeśakumbhāya
गणेशकुम्भाभ्याम् gaṇeśakumbhābhyām
गणेशकुम्भेभ्यः gaṇeśakumbhebhyaḥ
Ablativo गणेशकुम्भात् gaṇeśakumbhāt
गणेशकुम्भाभ्याम् gaṇeśakumbhābhyām
गणेशकुम्भेभ्यः gaṇeśakumbhebhyaḥ
Genitivo गणेशकुम्भस्य gaṇeśakumbhasya
गणेशकुम्भयोः gaṇeśakumbhayoḥ
गणेशकुम्भानाम् gaṇeśakumbhānām
Locativo गणेशकुम्भे gaṇeśakumbhe
गणेशकुम्भयोः gaṇeśakumbhayoḥ
गणेशकुम्भेषु gaṇeśakumbheṣu