Herramientas de sánscrito

Declinación del sánscrito


Declinación de गणेशचतुर्थी gaṇeśacaturthī, f.

Referencia(s) (en inglés): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominativo गणेशचतुर्थी gaṇeśacaturthī
गणेशचतुर्थ्यौ gaṇeśacaturthyau
गणेशचतुर्थ्यः gaṇeśacaturthyaḥ
Vocativo गणेशचतुर्थि gaṇeśacaturthi
गणेशचतुर्थ्यौ gaṇeśacaturthyau
गणेशचतुर्थ्यः gaṇeśacaturthyaḥ
Acusativo गणेशचतुर्थीम् gaṇeśacaturthīm
गणेशचतुर्थ्यौ gaṇeśacaturthyau
गणेशचतुर्थीः gaṇeśacaturthīḥ
Instrumental गणेशचतुर्थ्या gaṇeśacaturthyā
गणेशचतुर्थीभ्याम् gaṇeśacaturthībhyām
गणेशचतुर्थीभिः gaṇeśacaturthībhiḥ
Dativo गणेशचतुर्थ्यै gaṇeśacaturthyai
गणेशचतुर्थीभ्याम् gaṇeśacaturthībhyām
गणेशचतुर्थीभ्यः gaṇeśacaturthībhyaḥ
Ablativo गणेशचतुर्थ्याः gaṇeśacaturthyāḥ
गणेशचतुर्थीभ्याम् gaṇeśacaturthībhyām
गणेशचतुर्थीभ्यः gaṇeśacaturthībhyaḥ
Genitivo गणेशचतुर्थ्याः gaṇeśacaturthyāḥ
गणेशचतुर्थ्योः gaṇeśacaturthyoḥ
गणेशचतुर्थीनाम् gaṇeśacaturthīnām
Locativo गणेशचतुर्थ्याम् gaṇeśacaturthyām
गणेशचतुर्थ्योः gaṇeśacaturthyoḥ
गणेशचतुर्थीषु gaṇeśacaturthīṣu