Sanskrit tools

Sanskrit declension


Declension of गणेशचतुर्थी gaṇeśacaturthī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative गणेशचतुर्थी gaṇeśacaturthī
गणेशचतुर्थ्यौ gaṇeśacaturthyau
गणेशचतुर्थ्यः gaṇeśacaturthyaḥ
Vocative गणेशचतुर्थि gaṇeśacaturthi
गणेशचतुर्थ्यौ gaṇeśacaturthyau
गणेशचतुर्थ्यः gaṇeśacaturthyaḥ
Accusative गणेशचतुर्थीम् gaṇeśacaturthīm
गणेशचतुर्थ्यौ gaṇeśacaturthyau
गणेशचतुर्थीः gaṇeśacaturthīḥ
Instrumental गणेशचतुर्थ्या gaṇeśacaturthyā
गणेशचतुर्थीभ्याम् gaṇeśacaturthībhyām
गणेशचतुर्थीभिः gaṇeśacaturthībhiḥ
Dative गणेशचतुर्थ्यै gaṇeśacaturthyai
गणेशचतुर्थीभ्याम् gaṇeśacaturthībhyām
गणेशचतुर्थीभ्यः gaṇeśacaturthībhyaḥ
Ablative गणेशचतुर्थ्याः gaṇeśacaturthyāḥ
गणेशचतुर्थीभ्याम् gaṇeśacaturthībhyām
गणेशचतुर्थीभ्यः gaṇeśacaturthībhyaḥ
Genitive गणेशचतुर्थ्याः gaṇeśacaturthyāḥ
गणेशचतुर्थ्योः gaṇeśacaturthyoḥ
गणेशचतुर्थीनाम् gaṇeśacaturthīnām
Locative गणेशचतुर्थ्याम् gaṇeśacaturthyām
गणेशचतुर्थ्योः gaṇeśacaturthyoḥ
गणेशचतुर्थीषु gaṇeśacaturthīṣu