| Singular | Dual | Plural |
Nominative |
गणेशचतुर्थी
gaṇeśacaturthī
|
गणेशचतुर्थ्यौ
gaṇeśacaturthyau
|
गणेशचतुर्थ्यः
gaṇeśacaturthyaḥ
|
Vocative |
गणेशचतुर्थि
gaṇeśacaturthi
|
गणेशचतुर्थ्यौ
gaṇeśacaturthyau
|
गणेशचतुर्थ्यः
gaṇeśacaturthyaḥ
|
Accusative |
गणेशचतुर्थीम्
gaṇeśacaturthīm
|
गणेशचतुर्थ्यौ
gaṇeśacaturthyau
|
गणेशचतुर्थीः
gaṇeśacaturthīḥ
|
Instrumental |
गणेशचतुर्थ्या
gaṇeśacaturthyā
|
गणेशचतुर्थीभ्याम्
gaṇeśacaturthībhyām
|
गणेशचतुर्थीभिः
gaṇeśacaturthībhiḥ
|
Dative |
गणेशचतुर्थ्यै
gaṇeśacaturthyai
|
गणेशचतुर्थीभ्याम्
gaṇeśacaturthībhyām
|
गणेशचतुर्थीभ्यः
gaṇeśacaturthībhyaḥ
|
Ablative |
गणेशचतुर्थ्याः
gaṇeśacaturthyāḥ
|
गणेशचतुर्थीभ्याम्
gaṇeśacaturthībhyām
|
गणेशचतुर्थीभ्यः
gaṇeśacaturthībhyaḥ
|
Genitive |
गणेशचतुर्थ्याः
gaṇeśacaturthyāḥ
|
गणेशचतुर्थ्योः
gaṇeśacaturthyoḥ
|
गणेशचतुर्थीनाम्
gaṇeśacaturthīnām
|
Locative |
गणेशचतुर्थ्याम्
gaṇeśacaturthyām
|
गणेशचतुर्थ्योः
gaṇeśacaturthyoḥ
|
गणेशचतुर्थीषु
gaṇeśacaturthīṣu
|