Singular | Dual | Plural | |
Nominativo |
गणतिथा
gaṇatithā |
गणतिथे
gaṇatithe |
गणतिथाः
gaṇatithāḥ |
Vocativo |
गणतिथे
gaṇatithe |
गणतिथे
gaṇatithe |
गणतिथाः
gaṇatithāḥ |
Acusativo |
गणतिथाम्
gaṇatithām |
गणतिथे
gaṇatithe |
गणतिथाः
gaṇatithāḥ |
Instrumental |
गणतिथया
gaṇatithayā |
गणतिथाभ्याम्
gaṇatithābhyām |
गणतिथाभिः
gaṇatithābhiḥ |
Dativo |
गणतिथायै
gaṇatithāyai |
गणतिथाभ्याम्
gaṇatithābhyām |
गणतिथाभ्यः
gaṇatithābhyaḥ |
Ablativo |
गणतिथायाः
gaṇatithāyāḥ |
गणतिथाभ्याम्
gaṇatithābhyām |
गणतिथाभ्यः
gaṇatithābhyaḥ |
Genitivo |
गणतिथायाः
gaṇatithāyāḥ |
गणतिथयोः
gaṇatithayoḥ |
गणतिथानाम्
gaṇatithānām |
Locativo |
गणतिथायाम्
gaṇatithāyām |
गणतिथयोः
gaṇatithayoḥ |
गणतिथासु
gaṇatithāsu |