| Singular | Dual | Plural |
Nominativo |
गन्धकारिका
gandhakārikā
|
गन्धकारिके
gandhakārike
|
गन्धकारिकाः
gandhakārikāḥ
|
Vocativo |
गन्धकारिके
gandhakārike
|
गन्धकारिके
gandhakārike
|
गन्धकारिकाः
gandhakārikāḥ
|
Acusativo |
गन्धकारिकाम्
gandhakārikām
|
गन्धकारिके
gandhakārike
|
गन्धकारिकाः
gandhakārikāḥ
|
Instrumental |
गन्धकारिकया
gandhakārikayā
|
गन्धकारिकाभ्याम्
gandhakārikābhyām
|
गन्धकारिकाभिः
gandhakārikābhiḥ
|
Dativo |
गन्धकारिकायै
gandhakārikāyai
|
गन्धकारिकाभ्याम्
gandhakārikābhyām
|
गन्धकारिकाभ्यः
gandhakārikābhyaḥ
|
Ablativo |
गन्धकारिकायाः
gandhakārikāyāḥ
|
गन्धकारिकाभ्याम्
gandhakārikābhyām
|
गन्धकारिकाभ्यः
gandhakārikābhyaḥ
|
Genitivo |
गन्धकारिकायाः
gandhakārikāyāḥ
|
गन्धकारिकयोः
gandhakārikayoḥ
|
गन्धकारिकाणाम्
gandhakārikāṇām
|
Locativo |
गन्धकारिकायाम्
gandhakārikāyām
|
गन्धकारिकयोः
gandhakārikayoḥ
|
गन्धकारिकासु
gandhakārikāsu
|