| Singular | Dual | Plural |
Nominativo |
गन्धजातम्
gandhajātam
|
गन्धजाते
gandhajāte
|
गन्धजातानि
gandhajātāni
|
Vocativo |
गन्धजात
gandhajāta
|
गन्धजाते
gandhajāte
|
गन्धजातानि
gandhajātāni
|
Acusativo |
गन्धजातम्
gandhajātam
|
गन्धजाते
gandhajāte
|
गन्धजातानि
gandhajātāni
|
Instrumental |
गन्धजातेन
gandhajātena
|
गन्धजाताभ्याम्
gandhajātābhyām
|
गन्धजातैः
gandhajātaiḥ
|
Dativo |
गन्धजाताय
gandhajātāya
|
गन्धजाताभ्याम्
gandhajātābhyām
|
गन्धजातेभ्यः
gandhajātebhyaḥ
|
Ablativo |
गन्धजातात्
gandhajātāt
|
गन्धजाताभ्याम्
gandhajātābhyām
|
गन्धजातेभ्यः
gandhajātebhyaḥ
|
Genitivo |
गन्धजातस्य
gandhajātasya
|
गन्धजातयोः
gandhajātayoḥ
|
गन्धजातानाम्
gandhajātānām
|
Locativo |
गन्धजाते
gandhajāte
|
गन्धजातयोः
gandhajātayoḥ
|
गन्धजातेषु
gandhajāteṣu
|