Singular | Dual | Plural | |
Nominativo |
गन्धदारु
gandhadāru |
गन्धदारुणी
gandhadāruṇī |
गन्धदारूणि
gandhadārūṇi |
Vocativo |
गन्धदारो
gandhadāro गन्धदारु gandhadāru |
गन्धदारुणी
gandhadāruṇī |
गन्धदारूणि
gandhadārūṇi |
Acusativo |
गन्धदारु
gandhadāru |
गन्धदारुणी
gandhadāruṇī |
गन्धदारूणि
gandhadārūṇi |
Instrumental |
गन्धदारुणा
gandhadāruṇā |
गन्धदारुभ्याम्
gandhadārubhyām |
गन्धदारुभिः
gandhadārubhiḥ |
Dativo |
गन्धदारुणे
gandhadāruṇe |
गन्धदारुभ्याम्
gandhadārubhyām |
गन्धदारुभ्यः
gandhadārubhyaḥ |
Ablativo |
गन्धदारुणः
gandhadāruṇaḥ |
गन्धदारुभ्याम्
gandhadārubhyām |
गन्धदारुभ्यः
gandhadārubhyaḥ |
Genitivo |
गन्धदारुणः
gandhadāruṇaḥ |
गन्धदारुणोः
gandhadāruṇoḥ |
गन्धदारूणाम्
gandhadārūṇām |
Locativo |
गन्धदारुणि
gandhadāruṇi |
गन्धदारुणोः
gandhadāruṇoḥ |
गन्धदारुषु
gandhadāruṣu |