| Singular | Dual | Plural |
Nominativo |
गन्धपुष्पम्
gandhapuṣpam
|
गन्धपुष्पे
gandhapuṣpe
|
गन्धपुष्पाणि
gandhapuṣpāṇi
|
Vocativo |
गन्धपुष्प
gandhapuṣpa
|
गन्धपुष्पे
gandhapuṣpe
|
गन्धपुष्पाणि
gandhapuṣpāṇi
|
Acusativo |
गन्धपुष्पम्
gandhapuṣpam
|
गन्धपुष्पे
gandhapuṣpe
|
गन्धपुष्पाणि
gandhapuṣpāṇi
|
Instrumental |
गन्धपुष्पेण
gandhapuṣpeṇa
|
गन्धपुष्पाभ्याम्
gandhapuṣpābhyām
|
गन्धपुष्पैः
gandhapuṣpaiḥ
|
Dativo |
गन्धपुष्पाय
gandhapuṣpāya
|
गन्धपुष्पाभ्याम्
gandhapuṣpābhyām
|
गन्धपुष्पेभ्यः
gandhapuṣpebhyaḥ
|
Ablativo |
गन्धपुष्पात्
gandhapuṣpāt
|
गन्धपुष्पाभ्याम्
gandhapuṣpābhyām
|
गन्धपुष्पेभ्यः
gandhapuṣpebhyaḥ
|
Genitivo |
गन्धपुष्पस्य
gandhapuṣpasya
|
गन्धपुष्पयोः
gandhapuṣpayoḥ
|
गन्धपुष्पाणाम्
gandhapuṣpāṇām
|
Locativo |
गन्धपुष्पे
gandhapuṣpe
|
गन्धपुष्पयोः
gandhapuṣpayoḥ
|
गन्धपुष्पेषु
gandhapuṣpeṣu
|