| Singular | Dual | Plural |
Nominativo |
गन्धफलः
gandhaphalaḥ
|
गन्धफलौ
gandhaphalau
|
गन्धफलाः
gandhaphalāḥ
|
Vocativo |
गन्धफल
gandhaphala
|
गन्धफलौ
gandhaphalau
|
गन्धफलाः
gandhaphalāḥ
|
Acusativo |
गन्धफलम्
gandhaphalam
|
गन्धफलौ
gandhaphalau
|
गन्धफलान्
gandhaphalān
|
Instrumental |
गन्धफलेन
gandhaphalena
|
गन्धफलाभ्याम्
gandhaphalābhyām
|
गन्धफलैः
gandhaphalaiḥ
|
Dativo |
गन्धफलाय
gandhaphalāya
|
गन्धफलाभ्याम्
gandhaphalābhyām
|
गन्धफलेभ्यः
gandhaphalebhyaḥ
|
Ablativo |
गन्धफलात्
gandhaphalāt
|
गन्धफलाभ्याम्
gandhaphalābhyām
|
गन्धफलेभ्यः
gandhaphalebhyaḥ
|
Genitivo |
गन्धफलस्य
gandhaphalasya
|
गन्धफलयोः
gandhaphalayoḥ
|
गन्धफलानाम्
gandhaphalānām
|
Locativo |
गन्धफले
gandhaphale
|
गन्धफलयोः
gandhaphalayoḥ
|
गन्धफलेषु
gandhaphaleṣu
|