| Singular | Dual | Plural |
Nominativo |
गन्धमादनम्
gandhamādanam
|
गन्धमादने
gandhamādane
|
गन्धमादनानि
gandhamādanāni
|
Vocativo |
गन्धमादन
gandhamādana
|
गन्धमादने
gandhamādane
|
गन्धमादनानि
gandhamādanāni
|
Acusativo |
गन्धमादनम्
gandhamādanam
|
गन्धमादने
gandhamādane
|
गन्धमादनानि
gandhamādanāni
|
Instrumental |
गन्धमादनेन
gandhamādanena
|
गन्धमादनाभ्याम्
gandhamādanābhyām
|
गन्धमादनैः
gandhamādanaiḥ
|
Dativo |
गन्धमादनाय
gandhamādanāya
|
गन्धमादनाभ्याम्
gandhamādanābhyām
|
गन्धमादनेभ्यः
gandhamādanebhyaḥ
|
Ablativo |
गन्धमादनात्
gandhamādanāt
|
गन्धमादनाभ्याम्
gandhamādanābhyām
|
गन्धमादनेभ्यः
gandhamādanebhyaḥ
|
Genitivo |
गन्धमादनस्य
gandhamādanasya
|
गन्धमादनयोः
gandhamādanayoḥ
|
गन्धमादनानाम्
gandhamādanānām
|
Locativo |
गन्धमादने
gandhamādane
|
गन्धमादनयोः
gandhamādanayoḥ
|
गन्धमादनेषु
gandhamādaneṣu
|