Herramientas de sánscrito

Declinación del sánscrito


Declinación de गन्धमादन gandhamādana, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo गन्धमादनम् gandhamādanam
गन्धमादने gandhamādane
गन्धमादनानि gandhamādanāni
Vocativo गन्धमादन gandhamādana
गन्धमादने gandhamādane
गन्धमादनानि gandhamādanāni
Acusativo गन्धमादनम् gandhamādanam
गन्धमादने gandhamādane
गन्धमादनानि gandhamādanāni
Instrumental गन्धमादनेन gandhamādanena
गन्धमादनाभ्याम् gandhamādanābhyām
गन्धमादनैः gandhamādanaiḥ
Dativo गन्धमादनाय gandhamādanāya
गन्धमादनाभ्याम् gandhamādanābhyām
गन्धमादनेभ्यः gandhamādanebhyaḥ
Ablativo गन्धमादनात् gandhamādanāt
गन्धमादनाभ्याम् gandhamādanābhyām
गन्धमादनेभ्यः gandhamādanebhyaḥ
Genitivo गन्धमादनस्य gandhamādanasya
गन्धमादनयोः gandhamādanayoḥ
गन्धमादनानाम् gandhamādanānām
Locativo गन्धमादने gandhamādane
गन्धमादनयोः gandhamādanayoḥ
गन्धमादनेषु gandhamādaneṣu