| Singular | Dual | Plural |
Nominativo |
गन्धमार्जारः
gandhamārjāraḥ
|
गन्धमार्जारौ
gandhamārjārau
|
गन्धमार्जाराः
gandhamārjārāḥ
|
Vocativo |
गन्धमार्जार
gandhamārjāra
|
गन्धमार्जारौ
gandhamārjārau
|
गन्धमार्जाराः
gandhamārjārāḥ
|
Acusativo |
गन्धमार्जारम्
gandhamārjāram
|
गन्धमार्जारौ
gandhamārjārau
|
गन्धमार्जारान्
gandhamārjārān
|
Instrumental |
गन्धमार्जारेण
gandhamārjāreṇa
|
गन्धमार्जाराभ्याम्
gandhamārjārābhyām
|
गन्धमार्जारैः
gandhamārjāraiḥ
|
Dativo |
गन्धमार्जाराय
gandhamārjārāya
|
गन्धमार्जाराभ्याम्
gandhamārjārābhyām
|
गन्धमार्जारेभ्यः
gandhamārjārebhyaḥ
|
Ablativo |
गन्धमार्जारात्
gandhamārjārāt
|
गन्धमार्जाराभ्याम्
gandhamārjārābhyām
|
गन्धमार्जारेभ्यः
gandhamārjārebhyaḥ
|
Genitivo |
गन्धमार्जारस्य
gandhamārjārasya
|
गन्धमार्जारयोः
gandhamārjārayoḥ
|
गन्धमार्जाराणाम्
gandhamārjārāṇām
|
Locativo |
गन्धमार्जारे
gandhamārjāre
|
गन्धमार्जारयोः
gandhamārjārayoḥ
|
गन्धमार्जारेषु
gandhamārjāreṣu
|