| Singular | Dual | Plural |
Nominativo |
गन्धमालती
gandhamālatī
|
गन्धमालत्यौ
gandhamālatyau
|
गन्धमालत्यः
gandhamālatyaḥ
|
Vocativo |
गन्धमालति
gandhamālati
|
गन्धमालत्यौ
gandhamālatyau
|
गन्धमालत्यः
gandhamālatyaḥ
|
Acusativo |
गन्धमालतीम्
gandhamālatīm
|
गन्धमालत्यौ
gandhamālatyau
|
गन्धमालतीः
gandhamālatīḥ
|
Instrumental |
गन्धमालत्या
gandhamālatyā
|
गन्धमालतीभ्याम्
gandhamālatībhyām
|
गन्धमालतीभिः
gandhamālatībhiḥ
|
Dativo |
गन्धमालत्यै
gandhamālatyai
|
गन्धमालतीभ्याम्
gandhamālatībhyām
|
गन्धमालतीभ्यः
gandhamālatībhyaḥ
|
Ablativo |
गन्धमालत्याः
gandhamālatyāḥ
|
गन्धमालतीभ्याम्
gandhamālatībhyām
|
गन्धमालतीभ्यः
gandhamālatībhyaḥ
|
Genitivo |
गन्धमालत्याः
gandhamālatyāḥ
|
गन्धमालत्योः
gandhamālatyoḥ
|
गन्धमालतीनाम्
gandhamālatīnām
|
Locativo |
गन्धमालत्याम्
gandhamālatyām
|
गन्धमालत्योः
gandhamālatyoḥ
|
गन्धमालतीषु
gandhamālatīṣu
|