Sanskrit tools

Sanskrit declension


Declension of गन्धमालती gandhamālatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative गन्धमालती gandhamālatī
गन्धमालत्यौ gandhamālatyau
गन्धमालत्यः gandhamālatyaḥ
Vocative गन्धमालति gandhamālati
गन्धमालत्यौ gandhamālatyau
गन्धमालत्यः gandhamālatyaḥ
Accusative गन्धमालतीम् gandhamālatīm
गन्धमालत्यौ gandhamālatyau
गन्धमालतीः gandhamālatīḥ
Instrumental गन्धमालत्या gandhamālatyā
गन्धमालतीभ्याम् gandhamālatībhyām
गन्धमालतीभिः gandhamālatībhiḥ
Dative गन्धमालत्यै gandhamālatyai
गन्धमालतीभ्याम् gandhamālatībhyām
गन्धमालतीभ्यः gandhamālatībhyaḥ
Ablative गन्धमालत्याः gandhamālatyāḥ
गन्धमालतीभ्याम् gandhamālatībhyām
गन्धमालतीभ्यः gandhamālatībhyaḥ
Genitive गन्धमालत्याः gandhamālatyāḥ
गन्धमालत्योः gandhamālatyoḥ
गन्धमालतीनाम् gandhamālatīnām
Locative गन्धमालत्याम् gandhamālatyām
गन्धमालत्योः gandhamālatyoḥ
गन्धमालतीषु gandhamālatīṣu