| Singular | Dual | Plural |
Nominativo |
गन्धमूषिका
gandhamūṣikā
|
गन्धमूषिके
gandhamūṣike
|
गन्धमूषिकाः
gandhamūṣikāḥ
|
Vocativo |
गन्धमूषिके
gandhamūṣike
|
गन्धमूषिके
gandhamūṣike
|
गन्धमूषिकाः
gandhamūṣikāḥ
|
Acusativo |
गन्धमूषिकाम्
gandhamūṣikām
|
गन्धमूषिके
gandhamūṣike
|
गन्धमूषिकाः
gandhamūṣikāḥ
|
Instrumental |
गन्धमूषिकया
gandhamūṣikayā
|
गन्धमूषिकाभ्याम्
gandhamūṣikābhyām
|
गन्धमूषिकाभिः
gandhamūṣikābhiḥ
|
Dativo |
गन्धमूषिकायै
gandhamūṣikāyai
|
गन्धमूषिकाभ्याम्
gandhamūṣikābhyām
|
गन्धमूषिकाभ्यः
gandhamūṣikābhyaḥ
|
Ablativo |
गन्धमूषिकायाः
gandhamūṣikāyāḥ
|
गन्धमूषिकाभ्याम्
gandhamūṣikābhyām
|
गन्धमूषिकाभ्यः
gandhamūṣikābhyaḥ
|
Genitivo |
गन्धमूषिकायाः
gandhamūṣikāyāḥ
|
गन्धमूषिकयोः
gandhamūṣikayoḥ
|
गन्धमूषिकाणाम्
gandhamūṣikāṇām
|
Locativo |
गन्धमूषिकायाम्
gandhamūṣikāyām
|
गन्धमूषिकयोः
gandhamūṣikayoḥ
|
गन्धमूषिकासु
gandhamūṣikāsu
|