| Singular | Dual | Plural |
Nominativo |
गन्धवहः
gandhavahaḥ
|
गन्धवहौ
gandhavahau
|
गन्धवहाः
gandhavahāḥ
|
Vocativo |
गन्धवह
gandhavaha
|
गन्धवहौ
gandhavahau
|
गन्धवहाः
gandhavahāḥ
|
Acusativo |
गन्धवहम्
gandhavaham
|
गन्धवहौ
gandhavahau
|
गन्धवहान्
gandhavahān
|
Instrumental |
गन्धवहेन
gandhavahena
|
गन्धवहाभ्याम्
gandhavahābhyām
|
गन्धवहैः
gandhavahaiḥ
|
Dativo |
गन्धवहाय
gandhavahāya
|
गन्धवहाभ्याम्
gandhavahābhyām
|
गन्धवहेभ्यः
gandhavahebhyaḥ
|
Ablativo |
गन्धवहात्
gandhavahāt
|
गन्धवहाभ्याम्
gandhavahābhyām
|
गन्धवहेभ्यः
gandhavahebhyaḥ
|
Genitivo |
गन्धवहस्य
gandhavahasya
|
गन्धवहयोः
gandhavahayoḥ
|
गन्धवहानाम्
gandhavahānām
|
Locativo |
गन्धवहे
gandhavahe
|
गन्धवहयोः
gandhavahayoḥ
|
गन्धवहेषु
gandhavaheṣu
|