| Singular | Dual | Plural |
Nominativo |
गन्धहस्तिमहातर्कः
gandhahastimahātarkaḥ
|
गन्धहस्तिमहातर्कौ
gandhahastimahātarkau
|
गन्धहस्तिमहातर्काः
gandhahastimahātarkāḥ
|
Vocativo |
गन्धहस्तिमहातर्क
gandhahastimahātarka
|
गन्धहस्तिमहातर्कौ
gandhahastimahātarkau
|
गन्धहस्तिमहातर्काः
gandhahastimahātarkāḥ
|
Acusativo |
गन्धहस्तिमहातर्कम्
gandhahastimahātarkam
|
गन्धहस्तिमहातर्कौ
gandhahastimahātarkau
|
गन्धहस्तिमहातर्कान्
gandhahastimahātarkān
|
Instrumental |
गन्धहस्तिमहातर्केण
gandhahastimahātarkeṇa
|
गन्धहस्तिमहातर्काभ्याम्
gandhahastimahātarkābhyām
|
गन्धहस्तिमहातर्कैः
gandhahastimahātarkaiḥ
|
Dativo |
गन्धहस्तिमहातर्काय
gandhahastimahātarkāya
|
गन्धहस्तिमहातर्काभ्याम्
gandhahastimahātarkābhyām
|
गन्धहस्तिमहातर्केभ्यः
gandhahastimahātarkebhyaḥ
|
Ablativo |
गन्धहस्तिमहातर्कात्
gandhahastimahātarkāt
|
गन्धहस्तिमहातर्काभ्याम्
gandhahastimahātarkābhyām
|
गन्धहस्तिमहातर्केभ्यः
gandhahastimahātarkebhyaḥ
|
Genitivo |
गन्धहस्तिमहातर्कस्य
gandhahastimahātarkasya
|
गन्धहस्तिमहातर्कयोः
gandhahastimahātarkayoḥ
|
गन्धहस्तिमहातर्काणाम्
gandhahastimahātarkāṇām
|
Locativo |
गन्धहस्तिमहातर्के
gandhahastimahātarke
|
गन्धहस्तिमहातर्कयोः
gandhahastimahātarkayoḥ
|
गन्धहस्तिमहातर्केषु
gandhahastimahātarkeṣu
|