| Singular | Dual | Plural |
Nominativo |
गन्धौतुः
gandhautuḥ
|
गन्धौतू
gandhautū
|
गन्धौतवः
gandhautavaḥ
|
Vocativo |
गन्धौतो
gandhauto
|
गन्धौतू
gandhautū
|
गन्धौतवः
gandhautavaḥ
|
Acusativo |
गन्धौतुम्
gandhautum
|
गन्धौतू
gandhautū
|
गन्धौतून्
gandhautūn
|
Instrumental |
गन्धौतुना
gandhautunā
|
गन्धौतुभ्याम्
gandhautubhyām
|
गन्धौतुभिः
gandhautubhiḥ
|
Dativo |
गन्धौतवे
gandhautave
|
गन्धौतुभ्याम्
gandhautubhyām
|
गन्धौतुभ्यः
gandhautubhyaḥ
|
Ablativo |
गन्धौतोः
gandhautoḥ
|
गन्धौतुभ्याम्
gandhautubhyām
|
गन्धौतुभ्यः
gandhautubhyaḥ
|
Genitivo |
गन्धौतोः
gandhautoḥ
|
गन्धौत्वोः
gandhautvoḥ
|
गन्धौतूनाम्
gandhautūnām
|
Locativo |
गन्धौतौ
gandhautau
|
गन्धौत्वोः
gandhautvoḥ
|
गन्धौतुषु
gandhautuṣu
|