Singular | Dual | Plural | |
Nominativo |
गन्धालु
gandhālu |
गन्धालुनी
gandhālunī |
गन्धालूनि
gandhālūni |
Vocativo |
गन्धालो
gandhālo गन्धालु gandhālu |
गन्धालुनी
gandhālunī |
गन्धालूनि
gandhālūni |
Acusativo |
गन्धालु
gandhālu |
गन्धालुनी
gandhālunī |
गन्धालूनि
gandhālūni |
Instrumental |
गन्धालुना
gandhālunā |
गन्धालुभ्याम्
gandhālubhyām |
गन्धालुभिः
gandhālubhiḥ |
Dativo |
गन्धालुने
gandhālune |
गन्धालुभ्याम्
gandhālubhyām |
गन्धालुभ्यः
gandhālubhyaḥ |
Ablativo |
गन्धालुनः
gandhālunaḥ |
गन्धालुभ्याम्
gandhālubhyām |
गन्धालुभ्यः
gandhālubhyaḥ |
Genitivo |
गन्धालुनः
gandhālunaḥ |
गन्धालुनोः
gandhālunoḥ |
गन्धालूनाम्
gandhālūnām |
Locativo |
गन्धालुनि
gandhāluni |
गन्धालुनोः
gandhālunoḥ |
गन्धालुषु
gandhāluṣu |