Singular | Dual | Plural | |
Nominativo |
गन्धिः
gandhiḥ |
गन्धी
gandhī |
गन्धयः
gandhayaḥ |
Vocativo |
गन्धे
gandhe |
गन्धी
gandhī |
गन्धयः
gandhayaḥ |
Acusativo |
गन्धिम्
gandhim |
गन्धी
gandhī |
गन्धीः
gandhīḥ |
Instrumental |
गन्ध्या
gandhyā |
गन्धिभ्याम्
gandhibhyām |
गन्धिभिः
gandhibhiḥ |
Dativo |
गन्धये
gandhaye गन्ध्यै gandhyai |
गन्धिभ्याम्
gandhibhyām |
गन्धिभ्यः
gandhibhyaḥ |
Ablativo |
गन्धेः
gandheḥ गन्ध्याः gandhyāḥ |
गन्धिभ्याम्
gandhibhyām |
गन्धिभ्यः
gandhibhyaḥ |
Genitivo |
गन्धेः
gandheḥ गन्ध्याः gandhyāḥ |
गन्ध्योः
gandhyoḥ |
गन्धीनाम्
gandhīnām |
Locativo |
गन्धौ
gandhau गन्ध्याम् gandhyām |
गन्ध्योः
gandhyoḥ |
गन्धिषु
gandhiṣu |