| Singular | Dual | Plural |
| Nominativo |
गन्धर्वा
gandharvā
|
गन्धर्वे
gandharve
|
गन्धर्वाः
gandharvāḥ
|
| Vocativo |
गन्धर्वे
gandharve
|
गन्धर्वे
gandharve
|
गन्धर्वाः
gandharvāḥ
|
| Acusativo |
गन्धर्वाम्
gandharvām
|
गन्धर्वे
gandharve
|
गन्धर्वाः
gandharvāḥ
|
| Instrumental |
गन्धर्वया
gandharvayā
|
गन्धर्वाभ्याम्
gandharvābhyām
|
गन्धर्वाभिः
gandharvābhiḥ
|
| Dativo |
गन्धर्वायै
gandharvāyai
|
गन्धर्वाभ्याम्
gandharvābhyām
|
गन्धर्वाभ्यः
gandharvābhyaḥ
|
| Ablativo |
गन्धर्वायाः
gandharvāyāḥ
|
गन्धर्वाभ्याम्
gandharvābhyām
|
गन्धर्वाभ्यः
gandharvābhyaḥ
|
| Genitivo |
गन्धर्वायाः
gandharvāyāḥ
|
गन्धर्वयोः
gandharvayoḥ
|
गन्धर्वाणाम्
gandharvāṇām
|
| Locativo |
गन्धर्वायाम्
gandharvāyām
|
गन्धर्वयोः
gandharvayoḥ
|
गन्धर्वासु
gandharvāsu
|