| Singular | Dual | Plural |
| Nominativo |
गन्धर्वहस्तः
gandharvahastaḥ
|
गन्धर्वहस्तौ
gandharvahastau
|
गन्धर्वहस्ताः
gandharvahastāḥ
|
| Vocativo |
गन्धर्वहस्त
gandharvahasta
|
गन्धर्वहस्तौ
gandharvahastau
|
गन्धर्वहस्ताः
gandharvahastāḥ
|
| Acusativo |
गन्धर्वहस्तम्
gandharvahastam
|
गन्धर्वहस्तौ
gandharvahastau
|
गन्धर्वहस्तान्
gandharvahastān
|
| Instrumental |
गन्धर्वहस्तेन
gandharvahastena
|
गन्धर्वहस्ताभ्याम्
gandharvahastābhyām
|
गन्धर्वहस्तैः
gandharvahastaiḥ
|
| Dativo |
गन्धर्वहस्ताय
gandharvahastāya
|
गन्धर्वहस्ताभ्याम्
gandharvahastābhyām
|
गन्धर्वहस्तेभ्यः
gandharvahastebhyaḥ
|
| Ablativo |
गन्धर्वहस्तात्
gandharvahastāt
|
गन्धर्वहस्ताभ्याम्
gandharvahastābhyām
|
गन्धर्वहस्तेभ्यः
gandharvahastebhyaḥ
|
| Genitivo |
गन्धर्वहस्तस्य
gandharvahastasya
|
गन्धर्वहस्तयोः
gandharvahastayoḥ
|
गन्धर्वहस्तानाम्
gandharvahastānām
|
| Locativo |
गन्धर्वहस्ते
gandharvahaste
|
गन्धर्वहस्तयोः
gandharvahastayoḥ
|
गन्धर्वहस्तेषु
gandharvahasteṣu
|