| Singular | Dual | Plural |
| Nominativo |
गभस्तलम्
gabhastalam
|
गभस्तले
gabhastale
|
गभस्तलानि
gabhastalāni
|
| Vocativo |
गभस्तल
gabhastala
|
गभस्तले
gabhastale
|
गभस्तलानि
gabhastalāni
|
| Acusativo |
गभस्तलम्
gabhastalam
|
गभस्तले
gabhastale
|
गभस्तलानि
gabhastalāni
|
| Instrumental |
गभस्तलेन
gabhastalena
|
गभस्तलाभ्याम्
gabhastalābhyām
|
गभस्तलैः
gabhastalaiḥ
|
| Dativo |
गभस्तलाय
gabhastalāya
|
गभस्तलाभ्याम्
gabhastalābhyām
|
गभस्तलेभ्यः
gabhastalebhyaḥ
|
| Ablativo |
गभस्तलात्
gabhastalāt
|
गभस्तलाभ्याम्
gabhastalābhyām
|
गभस्तलेभ्यः
gabhastalebhyaḥ
|
| Genitivo |
गभस्तलस्य
gabhastalasya
|
गभस्तलयोः
gabhastalayoḥ
|
गभस्तलानाम्
gabhastalānām
|
| Locativo |
गभस्तले
gabhastale
|
गभस्तलयोः
gabhastalayoḥ
|
गभस्तलेषु
gabhastaleṣu
|