Herramientas de sánscrito

Declinación del sánscrito


Declinación de गतमात्र gatamātra, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo गतमात्रम् gatamātram
गतमात्रे gatamātre
गतमात्राणि gatamātrāṇi
Vocativo गतमात्र gatamātra
गतमात्रे gatamātre
गतमात्राणि gatamātrāṇi
Acusativo गतमात्रम् gatamātram
गतमात्रे gatamātre
गतमात्राणि gatamātrāṇi
Instrumental गतमात्रेण gatamātreṇa
गतमात्राभ्याम् gatamātrābhyām
गतमात्रैः gatamātraiḥ
Dativo गतमात्राय gatamātrāya
गतमात्राभ्याम् gatamātrābhyām
गतमात्रेभ्यः gatamātrebhyaḥ
Ablativo गतमात्रात् gatamātrāt
गतमात्राभ्याम् gatamātrābhyām
गतमात्रेभ्यः gatamātrebhyaḥ
Genitivo गतमात्रस्य gatamātrasya
गतमात्रयोः gatamātrayoḥ
गतमात्राणाम् gatamātrāṇām
Locativo गतमात्रे gatamātre
गतमात्रयोः gatamātrayoḥ
गतमात्रेषु gatamātreṣu