Herramientas de sánscrito

Declinación del sánscrito


Declinación de गतलक्ष्मीक gatalakṣmīka, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo गतलक्ष्मीकः gatalakṣmīkaḥ
गतलक्ष्मीकौ gatalakṣmīkau
गतलक्ष्मीकाः gatalakṣmīkāḥ
Vocativo गतलक्ष्मीक gatalakṣmīka
गतलक्ष्मीकौ gatalakṣmīkau
गतलक्ष्मीकाः gatalakṣmīkāḥ
Acusativo गतलक्ष्मीकम् gatalakṣmīkam
गतलक्ष्मीकौ gatalakṣmīkau
गतलक्ष्मीकान् gatalakṣmīkān
Instrumental गतलक्ष्मीकेण gatalakṣmīkeṇa
गतलक्ष्मीकाभ्याम् gatalakṣmīkābhyām
गतलक्ष्मीकैः gatalakṣmīkaiḥ
Dativo गतलक्ष्मीकाय gatalakṣmīkāya
गतलक्ष्मीकाभ्याम् gatalakṣmīkābhyām
गतलक्ष्मीकेभ्यः gatalakṣmīkebhyaḥ
Ablativo गतलक्ष्मीकात् gatalakṣmīkāt
गतलक्ष्मीकाभ्याम् gatalakṣmīkābhyām
गतलक्ष्मीकेभ्यः gatalakṣmīkebhyaḥ
Genitivo गतलक्ष्मीकस्य gatalakṣmīkasya
गतलक्ष्मीकयोः gatalakṣmīkayoḥ
गतलक्ष्मीकाणाम् gatalakṣmīkāṇām
Locativo गतलक्ष्मीके gatalakṣmīke
गतलक्ष्मीकयोः gatalakṣmīkayoḥ
गतलक्ष्मीकेषु gatalakṣmīkeṣu