| Singular | Dual | Plural |
Nominativo |
गतविभवम्
gatavibhavam
|
गतविभवे
gatavibhave
|
गतविभवानि
gatavibhavāni
|
Vocativo |
गतविभव
gatavibhava
|
गतविभवे
gatavibhave
|
गतविभवानि
gatavibhavāni
|
Acusativo |
गतविभवम्
gatavibhavam
|
गतविभवे
gatavibhave
|
गतविभवानि
gatavibhavāni
|
Instrumental |
गतविभवेन
gatavibhavena
|
गतविभवाभ्याम्
gatavibhavābhyām
|
गतविभवैः
gatavibhavaiḥ
|
Dativo |
गतविभवाय
gatavibhavāya
|
गतविभवाभ्याम्
gatavibhavābhyām
|
गतविभवेभ्यः
gatavibhavebhyaḥ
|
Ablativo |
गतविभवात्
gatavibhavāt
|
गतविभवाभ्याम्
gatavibhavābhyām
|
गतविभवेभ्यः
gatavibhavebhyaḥ
|
Genitivo |
गतविभवस्य
gatavibhavasya
|
गतविभवयोः
gatavibhavayoḥ
|
गतविभवानाम्
gatavibhavānām
|
Locativo |
गतविभवे
gatavibhave
|
गतविभवयोः
gatavibhavayoḥ
|
गतविभवेषु
gatavibhaveṣu
|