Herramientas de sánscrito

Declinación del sánscrito


Declinación de गतविभव gatavibhava, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo गतविभवम् gatavibhavam
गतविभवे gatavibhave
गतविभवानि gatavibhavāni
Vocativo गतविभव gatavibhava
गतविभवे gatavibhave
गतविभवानि gatavibhavāni
Acusativo गतविभवम् gatavibhavam
गतविभवे gatavibhave
गतविभवानि gatavibhavāni
Instrumental गतविभवेन gatavibhavena
गतविभवाभ्याम् gatavibhavābhyām
गतविभवैः gatavibhavaiḥ
Dativo गतविभवाय gatavibhavāya
गतविभवाभ्याम् gatavibhavābhyām
गतविभवेभ्यः gatavibhavebhyaḥ
Ablativo गतविभवात् gatavibhavāt
गतविभवाभ्याम् gatavibhavābhyām
गतविभवेभ्यः gatavibhavebhyaḥ
Genitivo गतविभवस्य gatavibhavasya
गतविभवयोः gatavibhavayoḥ
गतविभवानाम् gatavibhavānām
Locativo गतविभवे gatavibhave
गतविभवयोः gatavibhavayoḥ
गतविभवेषु gatavibhaveṣu