Singular | Dual | Plural | |
Nominativo |
गतवैरा
gatavairā |
गतवैरे
gatavaire |
गतवैराः
gatavairāḥ |
Vocativo |
गतवैरे
gatavaire |
गतवैरे
gatavaire |
गतवैराः
gatavairāḥ |
Acusativo |
गतवैराम्
gatavairām |
गतवैरे
gatavaire |
गतवैराः
gatavairāḥ |
Instrumental |
गतवैरया
gatavairayā |
गतवैराभ्याम्
gatavairābhyām |
गतवैराभिः
gatavairābhiḥ |
Dativo |
गतवैरायै
gatavairāyai |
गतवैराभ्याम्
gatavairābhyām |
गतवैराभ्यः
gatavairābhyaḥ |
Ablativo |
गतवैरायाः
gatavairāyāḥ |
गतवैराभ्याम्
gatavairābhyām |
गतवैराभ्यः
gatavairābhyaḥ |
Genitivo |
गतवैरायाः
gatavairāyāḥ |
गतवैरयोः
gatavairayoḥ |
गतवैराणाम्
gatavairāṇām |
Locativo |
गतवैरायाम्
gatavairāyām |
गतवैरयोः
gatavairayoḥ |
गतवैरासु
gatavairāsu |